रात्रीसुक्तं/अथ तन्त्रोक्त रात्रीसूक्तम्


           रात्रीसुक्तं/अथ तन्त्रोक्त रात्रीसूक्तम् 



विश्वेश्वरी जगद्धात्रीं स्थितिसंहारकारिणीम् ।
निद्रां भगवतीं विष्णुरतुलां तेजसः प्रभुः ॥ १॥
Vishveshvari Jagaddhatrim Sthitisa.Nharakarinim.H .
Nidram Bhagavatim Vishnuratula.N Tejasah Prabhuh .. 1..


ब्रह्मोवाच --
त्वं स्वाहा त्वं स्वधात्वं हि वषट्कारस्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ २॥
देवि! तुम्हीं स्वाहा, तुम्ही स्वधा और तुम्ही वषटकार हो. स्वर भी तुम्हारे ही स्वरुप हैं
Brahmovacha
Tvam Svaha Tvam Svadhatvam Hi Vashat.Hkarasvaratmika
Sudha Tvamakshare Nitye Tridha Matratmika Sthita

अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव संध्या सावित्री त्वं देवी जननी परा ॥ ३॥
Ardhamatra Sthita Nitya Yanuchcharya Visheshatah 
Tvameva Sa.Ndhya Savitri Tvam Devi Janani Para 


त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्तेच सर्वदा ॥ ४॥
Tvayaitaddharyate Vishvam TvayaitatsrIjyate Jagat
Tvayaitatpalyate Devi Tvamatsyantecha Sarvada

विसृष्टौ सृष्टिरूपात्वम् स्थितिरूपाच पालने ।
तथा संहतिरूपांते जगतोऽस्य जगन्मये ॥ ५॥
Visr^Ishtau Sr^Ishtirupatvam.H Sthitirupacha Palane 
Tatha Sa.Nhatirupa.Nte Jagato.Asya Jaganmaye

महाविद्या महामाया महामेधामहास्मृतिः ।
महामोहा च भवती महादेवी महासुरी ॥ ६॥
Mahavidya Mahamaya Mahamedhamahasmr^Itih 
Mahamoha Cha Bhavati Mahadevi Mahasuri

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥ ७॥
Prakr^Itistvam Cha Sarvasya Gunatrayavibhavini .
Kalaratrirmaharatrirmoharatrishcha Daruna ..


त्वं श्रीस्त्वमीश्वरी त्वं ऱ्हीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षांतिरेवच ॥ ८॥
Tva.N Shristvamishvari Tva.N Rhistvam Buddhirbodhalakshana 
Lajja Pushtistatha Tushtistva.N Sha.Ntih Ksha.Ntirevacha

खङ्गिनी शृलिनी घोरा गदिनी चक्रिणी तथा ।
शंखिनी चापिनी बाणभुशुंडीपरिधायुधा ॥ ९॥
Kha~Ngini Shr^Ilini Ghora Gadini Chakrini Tatha 
Sha.Nkhini Chapini Banabhushu.Ndiparidhayudha


सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी ।
परापराणां परमा त्वमेव परमेश्वरी ॥ १०॥
Saumya Saumyatarasheshasaumyebhyastvatisu.Ndari 
Paraparanam Parama Tvameva Parameshvari 

यच्च किंचित क्वचिद्वस्तु सदसद्धाखिलात्मिके ।
तत्त्व सर्वस्य या शक्तिः सात्वं किं स्तूयसे सदा ॥ ११॥
Yachcha Ki.Nchita Kvachidvastu Sadasaddhakhilatmike 
Tattva Sarvasya Ya Shaktih Satva.N Ki.N Stuyase Sada 

यया त्वया जगस्रष्टा जगत्पात्यतियो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ १२॥
Yaya Tvaya Jagasrashta Jagatpatyatiyo Jagat.
So.Api Nidravasha.N Nitah Kastva.N Stotumiheshvarah 


विष्णुः शरीरग्रहणमहमीशान एवच ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान्भवेत् ॥ १३॥
Vishnuh Shariragrahanamahamishana Evacha 
Karitaste Yato.Atastva.N Kah Stotu.N Shaktimanbhavet.

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ १४॥
Sa Tvamittham Prabhavaih Svairudarairdevi Sa.Nstuta 
Mohayaitau Duradharshavasurau Madhukaitabhau

प्रबोधं न जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १५॥
Prabodham Na Jagatsvami Niyatamachyuto Laghu 
Bodhashcha Kriyatamasya Hantumetau Mahasurau

                    ।। इति रात्रिसूक्तम् ।। 
              ।। श्री कुलदेवताचरणार्पणमस्तु।। 

Comments

Popular posts from this blog

स्वामी चरित्र अवतणिका. Swami Charitra Avatarnika .The Spiritual Indians

श्रीमद्भागवत गीता का 15वा अध्यय - संस्कृत में | Shreemad Bhagvad Geeta 15 Adhyay - Sanskrit. The Spiritual Indians

श्रीमद्भागवत गीता का १२वा अध्याय - संस्कृत में | Shreemad Bhagvad Geeta 12 Adhyay | The Spiritual Indians